2022-02-20

चैत्रः-01-19 , कन्या-हस्तः🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , भानुः

  • Indian civil date: 1943-12-01, Islamic: 1443-07-18 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:05; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►16:40; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शूलः►15:04; गण्डः►
  • २|🌛-🌞|करणम् — बवः►09:33; बालवः►21:05; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (13.61° → 14.50°), गुरुः (-10.34° → -9.57°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.93° → 42.20°), शुक्रः (42.35° → 42.69°), बुधः (26.07° → 25.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:03; चन्द्रोदयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 12:22→