2022-02-21

चैत्रः-01-20 , तुला-चित्रा🌛🌌 , कुम्भः-शतभिषक्-11-09🌞🌌 , तपस्यः-12-03🌞🪐 , सोमः

  • Indian civil date: 1943-12-02, Islamic: 1443-07-19 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►19:57; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►16:15; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — गण्डः►13:02; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►08:33; तैतिलः►19:57; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (14.50° → 15.39°), गुरुः (-9.57° → -8.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.69° → 43.02°), मङ्गलः (42.20° → 42.47°), बुधः (25.93° → 25.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:46; चन्द्रोदयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:10-09:38; यमघण्टः—11:05-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:49); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →10:22