2022-02-24

चैत्रः-01-23 , वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-शतभिषक्-11-12🌞🌌 , तपस्यः-12-06🌞🪐 , गुरुः

  • Indian civil date: 1943-12-05, Islamic: 1443-07-22 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►15:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:29; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►26:55*; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►15:04; तैतिलः►26:02*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.28° → -6.51°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.31° → 25.04°), शनैश्चरः (17.17° → 18.06°), मङ्गलः (43.00° → 43.26°), शुक्रः (43.61° → 43.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—12:15; चन्द्रोदयः—01:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:41-08:09; गुलिककालः—09:37-11:05

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्