2022-02-27

चैत्रः-01-26 , धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-शतभिषक्-11-15🌞🌌 , तपस्यः-12-09🌞🪐 , भानुः

  • Indian civil date: 1943-12-08, Islamic: 1443-07-25 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►08:13; कृष्ण-द्वादशी►29:43*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:47; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►17:35; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►08:13; कौलवः►18:58; तैतिलः►29:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.98° → -4.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.79° → 44.05°), बुधः (24.43° → 24.09°), शुक्रः (44.37° → 44.59°), शनैश्चरः (19.84° → 20.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—15:16; चन्द्रोदयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:24; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्