2022-03-01

चैत्रः-01-29 , मकरः-श्रविष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-10, Islamic: 1443-07-27 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►25:00*; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►27:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — परिघः►11:14; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►14:06; शकुनिः►25:00*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.46° → -2.69°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.73° → 23.34°), शनैश्चरः (21.61° → 22.50°), मङ्गलः (44.31° → 44.57°), शुक्रः (44.79° → 44.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—06:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—15:28-16:56; यमघण्टः—09:35-11:03; गुलिककालः—12:32-14:00

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्