2022-03-03

वैशाखः-02-01 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , गुरुः

  • Indian civil date: 1943-12-12, Islamic: 1443-07-29 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:37; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:54*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — साध्यः►27:25*; शुभः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:16; बवः►21:37; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.93° → -1.17°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.83° → 45.08°), शनैश्चरः (23.39° → 24.28°), शुक्रः (45.17° → 45.33°), बुधः (22.93° → 22.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—06:52; चन्द्रास्तमयः—19:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—14:00-15:28; यमघण्टः—06:38-08:06; गुलिककालः—09:34-11:03

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details