2022-03-04

वैशाखः-02-02 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-20🌞🌌 , तपस्यः-12-14🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-13, Islamic: 1443-07-30 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►20:45; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►25:50*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►23:54; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►25:41*; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►09:06; कौलवः►20:45; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.17° → -0.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.49° → 22.04°), शनैश्चरः (24.28° → 25.17°), मङ्गलः (45.08° → 45.34°), शुक्रः (45.33° → 45.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—20:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—11:03-12:31; यमघण्टः—15:28-16:56; गुलिककालः—08:06-09:34

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 11:46→