2022-03-06

वैशाखः-02-04 , मेषः-अश्विनी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-22🌞🌌 , तपस्यः-12-16🌞🪐 , भानुः

  • Indian civil date: 1943-12-15, Islamic: 1443-08-02 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►21:12; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►27:49*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ब्रह्म►23:57; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►08:48; विष्टिः►21:12; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (0.35° → 1.11°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.57° → 21.07°), शुक्रः (45.63° → 45.76°), मङ्गलः (45.60° → 45.85°), शनैश्चरः (26.06° → 26.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—08:56; चन्द्रास्तमयः—21:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:25; यमघण्टः—12:31-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्