2022-03-08

वैशाखः-02-06 , मेषः-कृत्तिका🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-24🌞🌌 , तपस्यः-12-18🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-17, Islamic: 1443-08-04 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►24:31*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►24:24*; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►11:28; तैतिलः►24:31*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (1.87° → 2.62°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.56° → 20.02°), मङ्गलः (46.11° → 46.36°), शनैश्चरः (27.84° → 28.73°), शुक्रः (45.88° → 45.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—10:21; चन्द्रास्तमयः—23:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—15:28-16:57; यमघण्टः—09:32-11:01; गुलिककालः—12:30-13:59

  • शूलम्—उदीची (►11:19); परिहारः–क्षीरम्