2022-03-09

वैशाखः-02-07 , वृषभः-कृत्तिका🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-25🌞🌌 , तपस्यः-12-19🌞🪐 , बुधः

  • Indian civil date: 1943-12-18, Islamic: 1443-08-05 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►26:57*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — विष्कम्भः►25:12*; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:41; वणिजः►26:57*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (2.62° → 3.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.98° → 46.08°), बुधः (20.02° → 19.47°), मङ्गलः (46.36° → 46.61°), शनैश्चरः (28.73° → 29.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:05; चन्द्रास्तमयः—00:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—12:30-13:59; यमघण्टः—08:03-09:32; गुलिककालः—11:01-12:30

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्