2022-03-11

वैशाखः-02-09 , मिथुनम्-मृगशीर्षम्🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-27🌞🌌 , तपस्यः-12-21🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-20, Islamic: 1443-08-07 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►14:33; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►27:07*; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►18:52; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.14° → 4.90°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.86° → 47.11°), शुक्रः (46.17° → 46.25°), बुधः (18.89° → 18.29°), शनैश्चरः (30.51° → 31.40°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—12:40; चन्द्रास्तमयः—01:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—11:00-12:29; यमघण्टः—15:28-16:57; गुलिककालः—08:02-09:31

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्