2022-03-12

वैशाखः-02-09 , मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-28🌞🌌 , तपस्यः-12-22🌞🪐 , शनिः

  • Indian civil date: 1943-12-21, Islamic: 1443-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:08; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►17:30; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►27:51*; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►08:08; तैतिलः►21:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.90° → 5.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (31.40° → 32.29°), शुक्रः (46.25° → 46.31°), मङ्गलः (47.11° → 47.36°), बुधः (18.29° → 17.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—13:30; चन्द्रास्तमयः—02:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:16-01:41

  • राहुकालः—09:31-11:00; यमघण्टः—13:58-15:27; गुलिककालः—06:32-08:01

  • शूलम्—प्राची (►09:43); परिहारः–दधि