2022-03-13

वैशाखः-02-10 , मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-29🌞🌌 , तपस्यः-12-23🌞🪐 , भानुः

  • Indian civil date: 1943-12-22, Islamic: 1443-08-09 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:22; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►28:14*; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:22; वणिजः►23:18; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (5.65° → 6.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.68° → 17.04°), शनैश्चरः (32.29° → 33.18°), शुक्रः (46.31° → 46.37°), मङ्गलः (47.36° → 47.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—14:21; चन्द्रास्तमयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—16:57-18:26; यमघण्टः—12:29-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:17); परिहारः–गुडम्