2022-03-14

वैशाखः-02-11 , कर्कटः-पुष्यः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-30🌞🌌 , तपस्यः-12-24🌞🪐 , सोमः

  • Indian civil date: 1943-12-23, Islamic: 1443-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►12:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►22:06; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►24:00*; फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►28:11*; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►12:05; बवः►24:44*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.41° → 7.16°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (33.18° → 34.07°), बुधः (17.04° → 16.39°), शुक्रः (46.37° → 46.42°), मङ्गलः (47.61° → 47.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—15:12; चन्द्रास्तमयः—04:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:06; साङ्गवः-मु॰2—09:42-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—08:00-09:30; यमघण्टः—10:59-12:29; गुलिककालः—13:58-15:27

  • शूलम्—प्राची (►09:42); परिहारः–दधि