2022-03-15

वैशाखः-02-12 , कर्कटः-आश्रेषा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-01🌞🌌 , तपस्यः-12-25🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-24, Islamic: 1443-08-11 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►13:12; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►23:31; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►27:38*; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►13:12; कौलवः►25:31*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.16° → 7.92°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.86° → 48.10°), शुक्रः (46.42° → 46.46°), बुधः (16.39° → 15.71°), शनैश्चरः (34.07° → 34.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—16:04; चन्द्रास्तमयः—04:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—15:27-16:57; यमघण्टः—09:29-10:59; गुलिककालः—12:28-13:58

  • शूलम्—उदीची (►11:17); परिहारः–क्षीरम्