2022-03-16

वैशाखः-02-13 , सिंहः-मघा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , बुधः

  • Indian civil date: 1943-12-25, Islamic: 1443-08-12 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:40; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►24:19*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►26:35*; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►13:40; गरः►25:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.92° → 8.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.71° → 15.02°), मङ्गलः (48.10° → 48.35°), शुक्रः (46.46° → 46.50°), शनैश्चरः (34.96° → 35.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—05:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—12:28-13:58; यमघण्टः—07:59-09:29; गुलिककालः—10:58-12:28

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्