2022-03-18

वैशाखः-02-15 , सिंहः-उत्तरफल्गुनी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-27, Islamic: 1443-08-14 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►12:47; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►24:16*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►08:21; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►23:11; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►12:47; बालवः►24:15*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (9.43° → 10.18°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.52° → 46.54°), बुधः (14.30° → 13.56°), शनैश्चरः (36.74° → 37.63°), मङ्गलः (48.59° → 48.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:26🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—10:58-12:27; यमघण्टः—15:27-16:57; गुलिककालः—07:58-09:28

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्

उत्सवाः

  • पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, सायन-व्यतीपातः

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सायन-व्यतीपातः

  • →20:29

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details