2022-03-19

वैशाखः-02-16 , कन्या-हस्तः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-05🌞🌌 , तपस्यः-12-29🌞🪐 , शनिः

  • Indian civil date: 1943-12-28, Islamic: 1443-08-15 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►11:37; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — हस्तः►23:36; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वृद्धिः►20:58; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:37; तैतिलः►22:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.56° → 12.80°), गुरुः (10.18° → 10.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.84° → 49.08°), शनैश्चरः (37.63° → 38.52°), शुक्रः (46.54° → 46.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—06:59; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—09:27-10:57; यमघण्टः—13:57-15:27; गुलिककालः—06:28-07:58

  • शूलम्—प्राची (►09:39); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details