2022-03-20

वैशाखः-02-17 , कन्या-चित्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-06🌞🌌 , तपस्यः-12-30🌞🪐 , भानुः

  • Indian civil date: 1943-12-29, Islamic: 1443-08-16 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►22:39; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ध्रुवः►18:30; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►10:06; वणिजः►21:15; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.80° → 12.02°), गुरुः (10.94° → 11.69°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.08° → 49.32°), शनैश्चरः (38.52° → 39.41°), शुक्रः (46.55° → 46.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—07:43; चन्द्रोदयः—20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—16:57-18:27; यमघण्टः—12:27-13:57; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:15); परिहारः–गुडम्