2022-03-21

वैशाखः-02-18 , तुला-स्वाती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-07🌞🌌 , मधुः-01-01🌞🪐 , सोमः

  • Indian civil date: 1943-12-30, Islamic: 1443-08-17 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:20; कृष्ण-चतुर्थी►30:24*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — स्वाती►21:29; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्याघातः►15:52; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►08:20; बवः►19:23; बालवः►30:24*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.02° → 11.22°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (39.41° → 40.30°), गुरुः (11.69° → 12.44°), शुक्रः (46.55° → 46.55°), मङ्गलः (49.32° → 49.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—08:29; चन्द्रोदयः—21:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—07:56-09:26; यमघण्टः—10:56-12:27; गुलिककालः—13:57-15:27

  • शूलम्—प्राची (►09:38); परिहारः–दधि