2022-03-23

वैशाखः-02-21 , वृश्चिकः-अनूराधा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-09🌞🌌 , मधुः-01-03🌞🪐 , बुधः

  • Indian civil date: 1944-01-02, Islamic: 1443-08-19 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►26:16*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►18:51; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वज्रम्►10:17; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►15:19; वणिजः►26:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.40° → 9.55°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.80° → 50.04°), शनैश्चरः (41.20° → 42.09°), शुक्रः (46.54° → 46.52°), गुरुः (13.20° → 13.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—10:11; चन्द्रोदयः—23:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—12:26-13:56; यमघण्टः—07:55-09:25; गुलिककालः—10:56-12:26

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्