2022-03-24

वैशाखः-02-22 , वृश्चिकः-ज्येष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-10🌞🌌 , मधुः-01-04🌞🪐 , गुरुः

  • Indian civil date: 1944-01-03, Islamic: 1443-08-20 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►24:10*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►17:28; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►07:25; व्यतीपातः►28:34*; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►13:13; बवः►24:10*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.55° → 8.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.04° → 50.28°), शुक्रः (46.52° → 46.50°), गुरुः (13.95° → 14.70°), शनैश्चरः (42.09° → 42.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—11:08; चन्द्रोदयः—00:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:55; साङ्गवः—09:25-10:55; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:24-07:55; गुलिककालः—09:25-10:55

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्