2022-03-25

वैशाखः-02-23 , धनुः-मूला🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-11🌞🌌 , मधुः-01-05🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-04, Islamic: 1443-08-21 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►16:06; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वरीयान्►25:43*; परिघः►
  • २|🌛-🌞|करणम् — बालवः►11:07; कौलवः►22:04; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.68° → 7.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.70° → 15.46°), शुक्रः (46.50° → 46.47°), मङ्गलः (50.28° → 50.52°), शनैश्चरः (42.98° → 43.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—12:08; चन्द्रोदयः—01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—10:55-12:25; यमघण्टः—15:26-16:57; गुलिककालः—07:54-09:24

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्