2022-03-26

वैशाखः-02-24 , धनुः-पूर्वाषाढा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-12🌞🌌 , मधुः-01-06🌞🪐 , शनिः

  • Indian civil date: 1944-01-05, Islamic: 1443-08-22 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:02; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:46; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — परिघः►22:55; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:02; गरः►20:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (7.80° → 6.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (15.46° → 16.21°), शुक्रः (46.47° → 46.43°), मङ्गलः (50.52° → 50.75°), शनैश्चरः (43.87° → 44.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—13:09; चन्द्रोदयः—02:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-08:00; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—09:24-10:55; यमघण्टः—13:55-15:26; गुलिककालः—06:23-07:54

  • शूलम्—प्राची (►09:36); परिहारः–दधि