2022-03-27

वैशाखः-02-25 , मकरः-उत्तराषाढा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-13🌞🌌 , मधुः-01-07🌞🪐 , भानुः

  • Indian civil date: 1944-01-06, Islamic: 1443-08-23 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►18:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:30; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►20:12; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:02; विष्टिः►18:04; बवः►29:08*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 5.95°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.43° → 46.39°), शनैश्चरः (44.77° → 45.66°), गुरुः (16.21° → 16.96°), मङ्गलः (50.75° → 50.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:09; चन्द्रोदयः—03:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—16:56-18:27; यमघण्टः—12:25-13:55; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्