2022-03-28

वैशाखः-02-26 , मकरः-श्रवणः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , सोमः

  • Indian civil date: 1944-01-07, Islamic: 1443-08-24 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:15; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►12:23; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धः►17:36; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►16:15; कौलवः►27:25*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.95° → 5.00°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.99° → 51.23°), शुक्रः (46.39° → 46.34°), शनैश्चरः (45.66° → 46.55°), गुरुः (16.96° → 17.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—15:08; चन्द्रोदयः—04:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—07:52-09:23; यमघण्टः—10:54-12:24; गुलिककालः—13:55-15:26

  • शूलम्—प्राची (►09:35); परिहारः–दधि