2022-03-29

वैशाखः-02-27 , कुम्भः-श्रविष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-15🌞🌌 , मधुः-01-09🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-08, Islamic: 1443-08-25 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:38; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:27; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — साध्यः►15:10; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►14:38; गरः►25:56*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.00° → 4.02°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.34° → 46.29°), शनैश्चरः (46.55° → 47.45°), मङ्गलः (51.23° → 51.46°), गुरुः (17.71° → 18.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—04:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—15:26-16:56; यमघण्टः—09:23-10:53; गुलिककालः—12:24-13:55

  • शूलम्—उदीची (►11:11); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 23:22→