2022-03-30

वैशाखः-02-28 , कुम्भः-शतभिषक्🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-16🌞🌌 , मधुः-01-10🌞🪐 , बुधः

  • Indian civil date: 1944-01-09, Islamic: 1443-08-26 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:19; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:47; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुभः►12:58; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►13:19; विष्टिः►24:48*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.02° → 3.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.47° → 19.22°), शुक्रः (46.29° → 46.23°), शनैश्चरः (47.45° → 48.34°), मङ्गलः (51.46° → 51.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:58; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—12:24-13:55; यमघण्टः—07:51-09:22; गुलिककालः—10:53-12:24

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →21:16