2022-04-01

वैशाखः-02-30 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मीनः-रेवती-12-18🌞🌌 , मधुः-01-12🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-11, Islamic: 1443-08-28 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►11:54; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►10:38; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ब्रह्म►09:33; इन्द्रः►
  • २|🌛-🌞|करणम् — नाग►11:54; किंस्तुघ्नः►23:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.01° → 0.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.17° → 46.10°), शनैश्चरः (49.24° → 50.13°), मङ्गलः (51.93° → 52.16°), गुरुः (19.97° → 20.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—10:52-12:23; यमघण्टः—15:25-16:56; गुलिककालः—07:50-09:21

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details