2022-04-02

ज्यैष्ठः-03-01 , मीनः-रेवती🌛🌌 , मीनः-रेवती-12-19🌞🌌 , मधुः-01-13🌞🪐 , शनिः

  • Indian civil date: 1944-01-12, Islamic: 1443-08-29 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:58; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►11:19; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — इन्द्रः►08:27; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►11:58; बालवः►24:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (0.98° → -0.07°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.10° → 46.03°), शनैश्चरः (50.13° → 51.03°), मङ्गलः (52.16° → 52.39°), गुरुः (20.73° → 21.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—06:50; चन्द्रास्तमयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—09:21-10:52; यमघण्टः—13:54-15:25; गुलिककालः—06:18-07:50

  • शूलम्—प्राची (►09:33); परिहारः–दधि