2022-04-03

ज्यैष्ठः-03-02 , मेषः-अश्विनी🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , भानुः

  • Indian civil date: 1944-01-13, Islamic: 1443-09-01 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:38; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►07:49; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►12:38; तैतिलः►25:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.07° → -1.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (21.48° → 22.23°), मङ्गलः (52.39° → 52.62°), शनैश्चरः (51.03° → 51.93°), शुक्रः (46.03° → 45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:31; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—16:56-18:28; यमघण्टः—12:23-13:54; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्