2022-04-04

ज्यैष्ठः-03-03 , मेषः-अपभरणी🌛🌌 , मीनः-रेवती-12-21🌞🌌 , मधुः-01-15🌞🪐 , सोमः

  • Indian civil date: 1944-01-14, Islamic: 1443-09-02 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:55; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:27; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►07:39; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:55; वणिजः►26:46*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.14° → -2.21°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (51.93° → 52.82°), मङ्गलः (52.62° → 52.85°), शुक्रः (45.95° → 45.87°), गुरुः (22.23° → 22.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:14; चन्द्रास्तमयः—21:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:48; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—07:48-09:20; यमघण्टः—10:51-12:22; गुलिककालः—13:54-15:25

  • शूलम्—प्राची (►09:32); परिहारः–दधि