2022-04-05

ज्यैष्ठः-03-04 , वृषभः-कृत्तिका🌛🌌 , मीनः-रेवती-12-22🌞🌌 , मधुः-01-16🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-15, Islamic: 1443-09-03 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►15:45; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►16:50; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — प्रीतिः►07:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►15:45; बवः►28:51*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.21° → -3.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (52.85° → 53.08°), शनैश्चरः (52.82° → 53.72°), गुरुः (22.98° → 23.74°), शुक्रः (45.87° → 45.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:48; साङ्गवः—09:19-10:51; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:54; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:58-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:29; मध्यरात्रिः—23:11-01:33

  • राहुकालः—15:25-16:56; यमघण्टः—09:19-10:51; गुलिककालः—12:22-13:53

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्