2022-04-06

ज्यैष्ठः-03-05 , वृषभः-रोहिणी🌛🌌 , मीनः-रेवती-12-23🌞🌌 , मधुः-01-17🌞🪐 , बुधः

  • Indian civil date: 1944-01-16, Islamic: 1443-09-04 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►18:01; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►19:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►08:34; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►18:01; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.30° → -4.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.08° → 53.31°), गुरुः (23.74° → 24.49°), शनैश्चरः (53.72° → 54.62°), शुक्रः (45.78° → 45.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—09:44; चन्द्रास्तमयः—22:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:29; मध्यरात्रिः—23:11-01:32

  • राहुकालः—12:22-13:53; यमघण्टः—07:47-09:19; गुलिककालः—10:50-12:22

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्