2022-04-07

ज्यैष्ठः-03-06 , वृषभः-मृगशीर्षम्🌛🌌 , मीनः-रेवती-12-24🌞🌌 , मधुः-01-18🌞🪐 , गुरुः

  • Indian civil date: 1944-01-17, Islamic: 1443-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:33; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:40; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►09:28; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►07:16; तैतिलः►20:33; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.39° → -5.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (24.49° → 25.24°), शनैश्चरः (54.62° → 55.52°), मङ्गलः (53.31° → 53.54°), शुक्रः (45.70° → 45.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—10:32; चन्द्रास्तमयः—23:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—13:53-15:25; यमघण्टः—06:15-07:47; गुलिककालः—09:18-10:50

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्