2022-04-08

ज्यैष्ठः-03-07 , मिथुनम्-आर्द्रा🌛🌌 , मीनः-रेवती-12-25🌞🌌 , मधुः-01-19🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-18, Islamic: 1443-09-06 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:05; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:41*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शोभनः►10:27; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►09:50; वणिजः►23:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.49° → -6.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (25.24° → 26.00°), शनैश्चरः (55.52° → 56.42°), शुक्रः (45.60° → 45.50°), मङ्गलः (53.54° → 53.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—11:21; चन्द्रास्तमयः—00:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:50-12:21; यमघण्टः—15:25-16:56; गुलिककालः—07:46-09:18

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्