2022-04-10

ज्यैष्ठः-03-09 , कर्कटः-पुष्यः🌛🌌 , मीनः-रेवती-12-27🌞🌌 , मधुः-01-21🌞🪐 , भानुः

  • Indian civil date: 1944-01-20, Islamic: 1443-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►27:16*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►12:00; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►14:24; कौलवः►27:16*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.68° → -8.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.99° → 54.22°), शनैश्चरः (57.32° → 58.22°), शुक्रः (45.40° → 45.30°), गुरुः (26.75° → 27.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:02; चन्द्रास्तमयः—02:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:56-18:28; यमघण्टः—12:21-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्