2022-04-12

ज्यैष्ठः-03-11 , कर्कटः-आश्रेषा🌛🌌 , मीनः-रेवती-12-29🌞🌌 , मधुः-01-23🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-22, Islamic: 1443-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:02*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►12:00; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►16:52; विष्टिः►29:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.82° → -10.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (28.26° → 29.01°), शनैश्चरः (59.12° → 60.02°), शुक्रः (45.19° → 45.07°), मङ्गलः (54.45° → 54.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—14:44; चन्द्रास्तमयः—03:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 09:06→