2022-04-14

ज्यैष्ठः-03-13 , सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-रेवती-01-01🌞🌌 , मधुः-01-25🌞🪐 , गुरुः

  • Indian civil date: 1944-01-24, Islamic: 1443-09-12 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:56*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►08:26; अश्विनी►
    • राशि-मासः — फाल्गुनः►08:26; चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►09:48; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:28; तैतिलः►27:56*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.87° → -12.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.89° → 55.12°), गुरुः (29.76° → 30.52°), शनैश्चरः (60.92° → 61.82°), शुक्रः (44.96° → 44.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:26; चन्द्रास्तमयः—04:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:11-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्