2022-04-15

ज्यैष्ठः-03-14 , कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-अश्विनी-01-02🌞🌌 , मधुः-01-26🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-25, Islamic: 1443-09-13 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►26:25*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:33; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►07:53; व्याघातः►29:29*; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►15:15; वणिजः►26:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.85° → -13.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (30.52° → 31.27°), मङ्गलः (55.12° → 55.34°), शुक्रः (44.84° → 44.71°), शनैश्चरः (61.82° → 62.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:28🌇
  • 🌛चन्द्रोदयः—17:20; चन्द्रास्तमयः—05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—10:47-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्