2022-04-18

ज्यैष्ठः-03-17 , तुला-विशाखा🌛🌌 , मेषः-अश्विनी-01-05🌞🌌 , मधुः-01-29🌞🪐 , सोमः

  • Indian civil date: 1944-01-28, Islamic: 1443-09-16 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►19:24; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — विशाखा►27:37*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सिद्धिः►20:21; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►08:44; गरः►19:24; वणिजः►30:02*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.78° → 56.00°), बुधः (-15.53° → -16.32°), शुक्रः (44.46° → 44.33°), शनैश्चरः (64.53° → 65.44°), गुरुः (32.78° → 33.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—07:10; चन्द्रोदयः—20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—07:41-09:14; यमघण्टः—10:46-12:19; गुलिककालः—13:51-15:24

  • शूलम्—प्राची (►09:26); परिहारः–दधि