2022-04-19

ज्यैष्ठः-03-18 , वृश्चिकः-अनूराधा🌛🌌 , मेषः-अश्विनी-01-06🌞🌌 , मधुः-01-30🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-29, Islamic: 1443-09-17 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:39; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►25:37*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्यतीपातः►16:59; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►27:15*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.32° → -17.05°), शुक्रः (44.33° → 44.19°), मङ्गलः (56.00° → 56.22°), गुरुः (33.54° → 34.29°), शनैश्चरः (65.44° → 66.34°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—08:03; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—15:24-16:56; यमघण्टः—09:13-10:46; गुलिककालः—12:18-13:51

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्