2022-04-20

ज्यैष्ठः-03-19 , वृश्चिकः-ज्येष्ठा🌛🌌 , मेषः-अश्विनी-01-07🌞🌌 , माधवः-02-01🌞🪐 , बुधः

  • Indian civil date: 1944-01-30, Islamic: 1443-09-18 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►13:53; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:40; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वरीयान्►13:36; परिघः►
  • २|🌛-🌞|करणम् — बालवः►13:53; कौलवः►24:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.19° → 44.05°), गुरुः (34.29° → 35.05°), शनैश्चरः (66.34° → 67.25°), मङ्गलः (56.22° → 56.44°), बुधः (-17.05° → -17.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—12:18-13:51; यमघण्टः—07:40-09:13; गुलिककालः—10:46-12:18

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्