2022-04-21

ज्यैष्ठः-03-20 , धनुः-मूला🌛🌌 , मेषः-अश्विनी-01-08🌞🌌 , माधवः-02-02🌞🪐 , गुरुः

  • Indian civil date: 1944-02-01, Islamic: 1443-09-19 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:12; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►21:50; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — परिघः►10:18; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►11:12; गरः►21:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (67.25° → 68.16°), बुधः (-17.71° → -18.31°), मङ्गलः (56.44° → 56.66°), गुरुः (35.05° → 35.81°), शुक्रः (44.05° → 43.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—10:01; चन्द्रोदयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:07-07:40; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्