2022-04-22

ज्यैष्ठः-03-21 , धनुः-पूर्वाषाढा🌛🌌 , मेषः-अश्विनी-01-09🌞🌌 , माधवः-02-03🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-02, Islamic: 1443-09-20 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►08:42; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:13; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शिवः►07:09; सिद्धः►28:11*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►08:42; विष्टिः►19:33; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (68.16° → 69.07°), गुरुः (35.81° → 36.56°), शुक्रः (43.91° → 43.76°), बुधः (-18.31° → -18.84°), मङ्गलः (56.66° → 56.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—00:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:45-12:18; यमघण्टः—15:24-16:56; गुलिककालः—07:39-09:12

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्