2022-04-23

ज्यैष्ठः-03-22 , मकरः-उत्तराषाढा🌛🌌 , मेषः-अश्विनी-01-10🌞🌌 , माधवः-02-04🌞🪐 , शनिः

  • Indian civil date: 1944-02-03, Islamic: 1443-09-21 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:27; कृष्ण-अष्टमी►28:30*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►18:52; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►25:28*; शुभः►
  • २|🌛-🌞|करणम् — बवः►06:27; बालवः►17:26; कौलवः►28:30*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (56.88° → 57.10°), बुधः (-18.84° → -19.30°), गुरुः (36.56° → 37.32°), शुक्रः (43.76° → 43.62°), शनैश्चरः (69.07° → 69.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—12:04; चन्द्रोदयः—01:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—09:12-10:45; यमघण्टः—13:51-15:24; गुलिककालः—06:06-07:39

  • शूलम्—प्राची (►09:24); परिहारः–दधि