2022-04-24

ज्यैष्ठः-03-24 , मकरः-श्रवणः🌛🌌 , मेषः-अश्विनी-01-11🌞🌌 , माधवः-02-05🌞🪐 , भानुः

  • Indian civil date: 1944-02-04, Islamic: 1443-09-22 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►26:53*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:51; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►23:01; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►15:38; गरः►26:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.32° → 38.08°), मङ्गलः (57.10° → 57.32°), शुक्रः (43.62° → 43.47°), बुधः (-19.30° → -19.69°), शनैश्चरः (69.97° → 70.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:03; चन्द्रोदयः—01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 09:33→