2022-04-25

ज्यैष्ठः-03-25 , कुम्भः-श्रविष्ठा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , सोमः

  • Indian civil date: 1944-02-05, Islamic: 1443-09-23 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:38*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►17:11; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►20:52; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►14:12; विष्टिः►25:38*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.47° → 43.31°), मङ्गलः (57.32° → 57.54°), शनैश्चरः (70.88° → 71.80°), गुरुः (38.08° → 38.84°), बुधः (-19.69° → -19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:59; चन्द्रोदयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—07:38-09:11; यमघण्टः—10:44-12:17; गुलिककालः—13:50-15:23

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →07:13