2022-04-26

ज्यैष्ठः-03-26 , कुम्भः-शतभिषक्🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-06, Islamic: 1443-09-24 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:48*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:55; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्रह्म►19:02; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►13:10; बालवः►24:48*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.31° → 43.16°), बुधः (-19.99° → -20.22°), गुरुः (38.84° → 39.60°), शनैश्चरः (71.80° → 72.71°), मङ्गलः (57.54° → 57.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—14:53; चन्द्रोदयः—03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—15:23-16:57; यमघण्टः—09:11-10:44; गुलिककालः—12:17-13:50

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्