2022-04-27

ज्यैष्ठः-03-27 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , बुधः

  • Indian civil date: 1944-02-07, Islamic: 1443-09-25 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:24*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►17:03; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►24:16*; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — इन्द्रः►17:33; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►12:33; तैतिलः►24:24*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.16° → 43.00°), गुरुः (39.60° → 40.36°), बुधः (-20.22° → -20.37°), शनैश्चरः (72.71° → 73.62°), मङ्गलः (57.76° → 57.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:37-09:10; गुलिककालः—10:44-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्